A- A+

Sri Vishnu Sahasranama Stotram
Sanskrit, Transliteration and English Translation


Phalashruthi

उत्तरन्यासः ।
भीष्म उवाच—
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
म्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १॥

uttaranyāsaḥ
bhīṣma uvāca —
itīdaṁ kīrtanīyasya keśavasya mahātmanaḥ,
nāmnāṁ sahasraṁ divyānāmaśeṣeṇa prakīrtitam (1)

Bhishma said:
Thus was told, all the holy thousand names of Kesava, who is great.

य इदं श‍णुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २॥

ya idaṁ śṛṇuyānnityaṁ yaścāpi parikīrtayet,
nāśubhaṁ prāpnuyāt kiñcit sōmutreha ca mānavaḥ. (2)

He who hears this daily and whoever recites it shall not attain to any evil, he shall be protected in this world and in the next.

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३॥

vedāntagō brāhmaṇaḥ syāt kṣatriyō vijayī bhavet,
vaiśyo dhanasamṛddhaḥ syācchūdraḥ sukhamavāpnuyāt. (3)

The Brahmin will get knowledge, the Kshatriya will get victory, the Vaisya will get wealth, the Shudra will get pleasures by reading these.

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४॥

dharmārthī prāpnuyāddharmam arthārthī cārthamāpnuyāt.
kāmānavāpnuyātkāmī prajārthī prāpnuyātprajām. (4)

He who seeks righteousness obtains righteousness, and he who seeks wealth obtains wealth; he who seeks progeny obtains his desires.

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५॥

bhaktimān yaḥ sadōtthāya śucistadgatamānasaḥ,
sahasraṁ vāsudevasya nāmnāmetat rakīrtayet. (5)

Whichever devoted man, getting up early in the morning and purifying himself, repeats this hymn devoted to Vasudeva, with a mind that is concentrated on Him...

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६॥

yaśaḥ prāpnōti vipulaṁ yāti prādhānyameva ca,
acalāṁ śriyamāpnōti śreyaḥ prāpnōtyanuttamam. (6)

That man attains to great fame, leadership among his peers, wealth that is secure and the supreme good unsupassed by anything...

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७॥

na bhayaṁ kvacidāpnōti vīryaṁ tejaśca viṁdati,
bhavatyarōgō dyutimān balarūpaguṇānvitaḥ. (7)

He will be free from all fears and be endowed with great courage and energy and he will be free from diseases.

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥

rōgārtō mucyate rōgādbaddhō mucyeta bandhanāt,
bhayānmucyeta bhītastu mucyetāpanna āpadaḥ. (8)

Beauty of form, strength of body and mind, and virtuous character will be natural to him.

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९॥

durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam,
stuvannāmasahasreṇa nityaṁ bhaktisamanvitaḥ. (9)

A man quickly crosses over difficulties by praising the Supreme Person with a thousand names, ever accompanied by devotion.

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १०॥

vāsudevāśrayō martyō vāsudevaparāyaṇaḥ,
sarvapāpaviśuddhātmā yāti brahma sanātanam. (10)

A mortal who takes refuge in Vāsudeva and is devoted to Vāsudeva, purified of all sins, attains to the eternal Brahman.

न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११॥

na vāsudevabhaktānāmaśubhaṁ vidyate kvacit,
janmamṛtyujarāvyādhibhayaṁ naivōpajāyate. (11)

There is nothing inauspicious for the devotees of Vāsudeva. They are not afraid of birth, death, old age or disease.

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२॥

imaṁ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ,
yujyetātmāsukhakṣāmtiśrīdhṛtismṛtikīrtibhiḥ. (12)

One who studies this hymn with faith and devotion will be endowed with happiness, forbearance, prosperity, patience, memory and fame.

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३॥

na krōdhō na ca mātsaryaṁ na lōbhō nāśubhā matiḥ,
bhavanti kṛtapuṇyānāṁ bhaktānāṁ puruṣōttame. (13)

The devotee of the Lord Purushottama, has neither anger nor fear,
nor avarice and nor bad thoughts.

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४॥

dyaussacandrārkanakṣatrā khaṁ diśō bhūrmahōdadhiḥ,
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ. (14)

The heavens, the moon, the sun, the stars, the sky, the directions, the earth and the ocean are sustained by the might of the great soul Vasudeva.

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५॥

sasurāsuragandharvaṁ sayakṣōragarākṣasam,
jagadvaśe vartatedaṁ kṛṣṇasya sacarācaram. (15)

All this world, that which moves and moves not, and which has Devas, Rakshasas and Gandharwas, and also Asuras and Nagas, are under the control of Lord Krishna.

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६॥

indriyāṇi manō buddhiḥ sattvaṁ tejō balaṁ dhṛtiḥ,
vāsudevātmakānyāhuḥ, kṣetraṁ kṣetrajña eva ca. (16)

The senses, mind, intellect, Sattva, splendour, strength and patience
are said to be composed of Vasudeva, the field and the knower of the field.

सर्वागमानामाचारः प्रथमं परिकल्प्यते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७॥

sarvāgamānāmācāraḥ prathamaṁ parikalypate,
ācāraprabhavō dharmō dharmasya prabhuracyutaḥ. (17)

The conduct of all the Vedas is first conceived as the origin of conduct, the Dharma, the Lord of Dharma, the infallible.

ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८॥

ṛṣayaḥ pitarō devā mahābhūtāni dhātavaḥ,
jaṅgamājaṅgamaṁ cedaṁ jagannārāyaṇōdbhavam. (18)

The sages, the forefathers, the gods, the great beings, the metals, the movable and the immovable, this universe is born of Narayana.

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १९॥

yōgō jñānaṁ tathā sāṁkhyaṁ vidyāḥ śilpādikarma ca,
vedāśśāstrāṇi vijñānametatsarvaṁ janārdanāt. (19)

Yoga, knowledge and also Sāṅkhya, the sciences, crafts and other actions, the Vedas, the scriptures and knowledge, all this comes from Janardana.

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २०॥

ekō viṣṇurmahadbhūtaṁ pṛthagbhūtānyanekaśaḥ,
trīn–lōkānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ. (20)

Vishnu alone, the Great Being, pervading the three worlds with many separate beings, the Soul of beings, enjoys the expanse of the Enjoyer of the universe.

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१॥

imaṁ stavaṁ bhagavatō viṣṇōrvyāsena kīrtitam,
paṭhedya icchetpuruṣaḥ śreyaḥ prāptuṁ sukhāni ca. (21)

Any man who desires to attain prosperity and happiness should recite this hymn of Lord Vishnu recited by Vyasa.

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२॥
न ते यान्ति पराभवम्

viśveśvaramajaṁ devaṁ jagataḥ prabhavāpyayam,
bhajanti ye puṣkarākṣaṁ na te yānti parābhavam. (22)
na te yānti parābhavam oṃ nama iti.

Those who worship the lotus-eyed Lord of the universe, the unborn God, the Lord of the universe, the inexhaustible, do not get defeated.

अर्जुन उवाच—
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३॥

arjuna uvāca:
padmapatraviśālākṣa padmanābha surottama,
bhaktānāmanuraktānāṃ trātā bhava janārdana. (23)

Om Namah Arjuna said — O lotus-petalled, large-eyed, lotus-naveled, best of the gods, be the savior of the devotees who are devoted to you, O Janardana.

श्रीभगवानुवाच—
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४॥
स्तुत एव न संशय ॐ नम इति ।

śrī bhagavānuvāca:
yō māṁ nāmasahasrēṇa stōtumicchati pāṁḍava,
sōhamēkēna ślōkēna stuta ēva na saṁśayaḥ. (24)
stuta eva na saṃśaya oṃ nama iti

The Lord said:
He who likes, Oh Arjuna, to sing my praise, using these thousand names, should know Arjuna, that I would be satisfied By his singing of
even one stanza, without any doubt. Om Nama, without any doubt.

व्यास उवाच—
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५॥
श्री वासुदेव नमोऽस्तुत ॐ नम इति ।

vyāsa uvāca:
vāsanādvāsudēvasya vāsitaṁ tē jagatrayam,
sarvabhūtanivāsōsi vāsudēva namōstu tē. (25)
śrīvāsudēva namōstuta ōṁ nama iti.

Vyasa said:
My salutations to you Vasudeva, because you who live in all the worlds make these worlds as places where beings live, and also Vasudeva, You live in all beings as their soul.
Om Nama salutations to Vasudeva.

पार्वत्युवाच —
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६॥

pārvatyuvāca:
kēnōpāyēna laghunā viṣṇōrnāmasahasrakam,
paṭhyatē paṁḍitairnityaṁ śrōtumicchāmyahaṁ prabhō. (26)

Parvathi said:
I am desirous to know, Oh Lord, how the scholars of this world will chant without fail these thousand names, by a method that is easy and quick.

ईश्वरउवाच—
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ २७॥
श्रीरामनाम वरानन ॐ नम इति ।

īśvara uvāca:
rīrāma rāma rāmēti ramē rāmē manōramē,
sahasranāmatattulyaṁ rāmanāma varānanē. (27)
(Chant this shloka 3 times)
śrī rāmanāma varānana ōṁ nama iti.

Lord Shiva said:
Hey beautiful one, I play with Rama always, by chanting Rama Rama and Rama. Hey lady with a beautiful face, chanting of the name Rama, is same as the thousand names. Om Nama Rama Nama Rama.

ब्रह्मोवाच—
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटियुगधारिणे नमः ॥ २८॥
सहस्रकोटियुगधारिणे ॐ नम इति ।

brahmōvāca:
namōstvanaṁtāya sahasramūrtayē sahasrapādākṣiśirōrubāhavē,
sahasranāmnē puruṣāya śāśvatē
sahasrakōṭiyugadhāriṇē namaḥ. (28)
sahasrakōṭiyugadhāriṇē nama ōṁ nama iti.

Brahma said:
Salutations to Thee, Oh lord, Who runs the immeasurable time of thousands of crore yugas, Who has no end, Who has a thousand names, Who has a thousand forms, Who has a thousand feet, Who has a thousand eyes, Who has a thousand heads, Who has a thousand arms, and Who is always there.
Om Nama He who runs thousands of crore yugas.

सञ्जय उवाच—
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९॥

sanjaya uvāca:
yatra yōgēśvaraḥ kr̥ṣṇō yatra pārthō dhanurdharaḥ,
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama. (29)

Sanjaya said:
Where Krishna, the king of Yogas, and where the wielder of bow, Arjuna, is there, there will exist all the good, all the the victory, all the fame, and all the justice in this world.

श्रीभगवानुवाच—
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३०॥

śrībhagavānuvāca:
ananyāściṁtayaṁtō māṁ yē janāḥ paryupāsatē,
tēṣāṁ nityābhiyuktānāṁ yōgakṣēmaṁ vahāmyaham. (30)

Sri Bhagavan said:
I would take care of  worries and cares of him who thinks and serves Me without any other thoughts.

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१॥

paritrāṇāya sādhūnāṁ vināśāya ca duṣkr̥tām,
dharmasaṁsthāpanārthāya saṁbhavāmi yugē yugē. (31)

I save the righteous and destroy the wicked, and establish righteousness in every age.

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ३२॥

ārtā viṣaṇṇāḥ śithilāśca bhītāḥ ghōrēṣu ca vyādhiṣu vartamānāḥ,
saṁkīrtya nārāyaṇaśabdamātraṁ vimuktaduḥkhāḥ sukhinō bhavaṁti. (32)

If he who is worried, sad, broken, afraid, severely ill, if he who has heard tidings bad, sings Narayana and Narayana, all his cares would be taken care of.

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३॥

kāyena vācā manaseṃdriyairvā budhyātmanā vā prakṛteḥ svabhāvāt,
karomi yadyat sakalaṃ parasmai nārāyaṇāyeti samarpayāmi. (33)

Whatever I do either by body, speech, mind or sensory organs, either with my personal knowledge or natural trait, I surrender and submit all to that to supreme divine Narayana.

इतिश्रीविष्णोर्दिव्यसहस्रनामस्तोत्रंसम्पूर्णम्।
ॐतत्सत्।

iti śrīviṣṇordivyasahasranāmastotraṃ sampūrṇam. oṃ tat sat.

This is the complete Divya Sahasranama Stotram of Sri Vishnu. Om Tat Sat.