A- A+

The Moksha Gita
by Swami Sivananda
Commentary by Swami Krishnananda


॥ मोक्षगीता ॥

(मङ्गलाचरणम्)

Sri M. Rama Krishna Bhat, M. A., Bangalore

यदुत्पाद्य जगल्लीलामनासक्तमवेक्षते ।
समाधिगोचरं तस्मै परस्मै महसे नमः ॥१॥

1. Salutation to that Supreme Effulgence, which looks on unconcerned at the sport viz. the universe, having created it, and which is to be realised only in the state of Samadhi.

नमो भगवते स्वामिशिवानन्दाय योगिने ।
जीवन्मुक्ताय लोकस्य गुरवे ज्ञानभास्वते ॥२॥

2. Salutation to Bhagavan Swami Sivananda, the Yogin, who is a World-Teacher and the Sun of Knowledge as well as one who is released from bondage while yet living.

महात्मनो यस्य च जन्मनेयं पवित्रतां भारतभूमिरद्धा ।
लोकातिगां याति विशालकीर्तिर्ज्ञानस्य लोकै महिमा ह्यवर्ण्यः ॥३॥

3. This Land of Bharata whose fame is world-wide, indeed attains all-surprising sanctity by means of the birth of this Super-Soul. The glory of knowledge is indeed indescribable In this world!

लोकानुग्रहदक्षाय लोकसंपूजिताङ्घये ।
करुणासिन्धवे श्रीमच्छिवानन्दाय ते नमः ॥४॥

4. Salutation to you, the glorious Sivananda, who is capable of blessing people, whose feet are worshiped by the entire world, and who is the veritable ocean of compassion.

यस्त्वं संगृह्य वेदानां सारं लोकहिते रतः ।
शिष्यप्रीत्याकरोर्मोक्षगीतां विज्ञानशेवधिम् ॥५॥

5. For you, who are engaged in doing good to the world, collected the essence of the Vedas and wrote the Moksha Gita, the mine of super-knowledge, out of affection for your disciples.

कः शिवानन्दयोगीन्द्रमहिमानं समीक्ष्य नु ।
न स्मरेत्सर्वविद्वांसं भगवद्बादरायणम् ॥६॥

6. Whoever will not be reminded of the blessed Sage Badarayana, who knew everything, on realising the glory of the Master-Yogin viz. Sri Sivananda?

गौः सर्वनिगमश्रेणिः शिवानन्दो हि दोहकृत् ।
शिष्यो वत्सः सुधीर्भोक्ता मोक्षगीतामृतं पयः ॥७॥

7. The whole range of the Vedas is the cow. Sivananda is the milk-man. The disciple is the calf. The nectar-like Moksha Gita is the milk. The spiritual aspirant is the person that drinks the milk.

मुमुक्षवः पठन्त्वेनां मोक्षगीतां समाहिताः ।
यतः श्रुतेर्दुरूहोऽस्यां सारो ग्राह्यः सुखेन हि ॥८॥

8. Let those that long for liberation read this Moksha Gita with attention and devotion, for the abstruse essence of the Vedas can be understood easily through this.

ऋषेरस्याखिलो लोकोऽनुग्रहेणामुना गतः ।
निस्तुलं चाधमर्णत्वमानृण्यार्थं पठेदिमाम् ॥९॥

9. Since the whole world is deeply indebted to this Sage for this favour, it should read this and try thereby to repay its debts.

इह लोके जनाः सर्वे धर्म्यमार्गानुसारिणः ।
सन्मङ्गलानि संपाद्य प्राप्नुवन्तु परं पदम् ॥१०॥

10. May all the people in the world tread the path of righteousness, enjoy all auspicious things and finally attain the Supreme Abode!

Om Santi Santi Santi!

श्रीमन्मोक्षगीतापाठविधिः ॥

विनियोगः ॥

ॐ अस्य श्रीमन्मोक्षगीतामालामन्त्रस्य श्रीशिव ऋषिः ॥ अनुष्टुप् छन्दः ॥ श्रीपरमात्मा देवता ॥ मा भैषीर्वत्स ते नास्ति तत्त्वतो मरणं ध्रुवमिति बीजं ॥ अमेयं परमं वस्तु ब्रह्मावाङ्मनसास्पदमिति शक्तिः ॥ तद्ब्रहौव त्वमस्यङ्गध्यायंस्तन्मुक्तिभाग्भवेति कीलकम् ॥ श्रीपरमात्मप्रीत्यर्थे पाठे विनियोगः ॥

न्यासः ॥

"अवर्णरसगन्धं च नामरूपविवर्जितम्" इत्यंगुष्ठाभ्यां नमः
"तत्तत्त्वं परमं किञ्चित्साधु शश्वत्प्रकाशते" इति तर्जनीभ्यां नमः ॥
"अनश्वरमजं भीतिक्षयसंचारवर्जितम्" इति मध्यमाभ्यां नमः ॥
"अनिर्वाच्यं परं तत्त्वमप्रमेयं च किञ्चन" इत्यनामिकाभ्यां नमः ॥
"अरूपभेददृक् शान्तः सर्वभूतेषु यः समः" इति कनिष्ठिकाभ्यां नमः ॥
"मायाऽज्ञानतमोमुक्तः स पर भासते महान्" इति करतलकरपृष्ठाभ्यां नमः ॥

इति करन्यासः ॥

"अवर्णरसगन्धं च नामरूपविवर्जितम्" इति हृदयाय नमः ॥
"तत्तत्त्वं परमं किञ्चित्साधु शश्वत्प्रकाशते" इति शिरसे स्वाहा ॥
“अनश्वरमजं भीतिक्षयसँचारवर्जितम्" इति शिखायै वषट् ॥
"अनिर्वाच्यं परं तत्त्वमप्रमेयं च किञ्चन" इति कवचाय हुं ॥
"अरूपभेददृक् शान्तः सर्वभूतेषु यः समः" इति नेत्रत्रयाय वौषट् ॥
“मायाऽज्ञानतमोमुक्तः स पर भासते महान्" इत्यस्त्राय फट् ॥

इत्यङ्गन्यासः ॥

ध्यानम् ॥

ॐ तत्सत्पुरुषोत्तमं समगुरुं शान्तं वियत्सन्निभं मायातीतमखण्डबोधपरमानन्दात्मरत्नाकरम् ।
विश्वस्थित्युदयान्तमेकममृतं त्रेधेव भान्तं विभुं सत्यं ज्ञानमनन्तकोटिमिहिरज्योतिःस्वरूपं भजे ॥

I take refuge in that One Immortal Purushottama, who is known as Om Tat Sat, who is the Guru of all, who is Peaceful and all-pervading like ether, who transcends Maya, who is the Ocean of the indivisible consciousness and the supreme bliss of the Self, who is the beginning, the middle and the end of the universe, who, the One Lord, appears as though He is threefold, who is Truth, Knowledge and Mass of Effulgence like endless crores of suns put together!