(Darshan given on January 14th, 2000)
उदु तयं जातवेदसं देवं वहन्ति केतवः |
दर्शे विश्वाय सूर्यम ||
अप तये तायवो यथा नक्षत्रा यन्त्यक्तुभिः |
सूराय विश्वचक्षसे ||
अद्र्श्रमस्य केतवो वि रश्मयो जनाननु |
भराजन्तो अग्नयो यथा ||
तरणिर्विश्वदर्शतो जयोतिष्क्र्दसि सूर्य |
विश्वमा भासिरोचनम ||
परत्यं देवानां विशः परत्यङङ उदेषि मानुषान |
परत्यं विश्वं सवर्द्र्शे ||
येना पावक चक्षसा भुरण्यन्तं जनाननु |
तवं वरुण पश्यसि ||
वि दयामेषि रजस पर्थ्वहा मिमानो अक्तुभिः |
पश्यञ जन्मानि सूर्य ||
सप्त तवा हरितो रथे वहन्ति देव सूर्य |
शोचिष्केशं विचक्षण ||
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः |
ताभिर्याति सवयुक्तिभिः ||
उद वयं तमसस परि जयोतिष पश्यन्त उत्तरम |
देवं देवत्रा सूर्यमगन्म जयोतिरुत्तमम ||
उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम |
हर्द्रोगं ममसूर्य हरिमाणं च नाशय ||
शुकेषु मे हरिमाणं रोपणाकासु दध्मसि |
अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ||
उदगादयमादित्यो विश्वेन सहसा सह |
दविषन्तं मह्यं रन्धयन मो अहम दविषते रधम ||
udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ |
dṛśe viśvāya sūryam ||
apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ |
sūrāya viśvacakṣase ||
adṛśramasya ketavo vi raśmayo janānanu |
bhrājanto aghnayo yathā ||
taraṇirviśvadarśato jyotiṣkṛdasi sūrya |
viśvamā bhāsirocanam ||
pratyaṃ devānāṃ viśaḥ pratyaṅṅ udeṣi mānuṣān |
pratyaṃ viśvaṃ svardṛśe ||
yenā pāvaka cakṣasā bhuraṇyantaṃ janānanu |
tvaṃ varuṇa paśyasi ||
vi dyāmeṣi rajas pṛthvahā mimāno aktubhiḥ |
paśyañ janmāni sūrya ||
sapta tvā harito rathe vahanti deva sūrya |
śociṣkeśaṃ vicakṣaṇa ||
ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ |
tābhiryāti svayuktibhiḥ ||
ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram |
devaṃ devatrā sūryamaghanma jyotiruttamam ||
udyannadya mitramaha ārohannuttarāṃ divam |
hṛdroghaṃ mamasūrya harimāṇaṃ ca nāśaya ||
śukeṣu me harimāṇaṃ ropaṇākāsu dadhmasi |
atho hāridraveṣu me harimāṇaṃ ni dadhmasi ||
udaghādayamādityo viśvena sahasā saha |
dviṣantaṃ mahyaṃ randhayan mo aham dviṣate radham ||
“It destroys everything that is not good for me.” This is the beginning of the Surya Suktam. It is very long. He goes, seated in the golden chariot, and he sees the whole world, and he goes like this every day. The great mighty being sitting on the golden chariot is visualising the whole cosmos, and going like this. That is the Aryan conception.
Have you read Arctic Home of the Vedas by Tilak? This is a research. He is proving through the mantras of the Veda that the Aryans came from the Arctic, and the Vedas were written there only. It is a very famous book. He's a pukka Hindu, so he won't write anything against the Hindus, so there must be something. And he quoted the Rigveda Mantram, Yajurvedam. See what he says. The six months light and six months darkness, and all that – he says this is only in the Arctic.
Surya upasana is wonderful. It is good for everybody. Great strength, great health, and brilliance.