The Mundaka Upanishad
by Swami Krishnananda
SANSKRIT VERSES
Second Mundaka: First Khanda
-
tad etat satyam:
yathā sudīptāt pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ,
tathākṣarād vividhāḥ, saumya, bhāvāḥ prajāyante tatra caivāpi yanti.
-
divyo hy amūrtaḥ puruṣah sa bāhyābhyantaro hy ajaḥ,
aprāṇo hy amanāḥ śubhro akṣarāt parataḥ paraḥ.
-
etasmāj jāyate prāṇo manaḥ sarvendriyāṇi ca,
khaṁ vāyur jyotir āpaḥ pṛthivī viśvasya dhāriṇī.
-
agnir mūrdhā, cakṣuṣī candra-sūryau, diśaḥ śrotre, vāg vivṛtāś ca vedāḥ,
vāyuḥ prāṇo hṛdayaṁ viśvam, asaya padbhyām pṛthivī hy eṣa sarva-bhūtāntarātmā.
-
tasmād agnis samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām,
putmān retas siñcati yoṣitāyām bahvīḥ prajāḥ puruṣāt samprasūtāḥ.
-
tasmād ṛcaḥ sāma yajūṁṣi dīkṣā yajñaś ca sarve kratavo dakṣiṇāś ca,
saṁvatsaraś ca yajamānaś ca lokāḥ somo yatra pavate yatra sūryaḥ.
-
tasmāc ca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṁsi,
prāṇāpānau vrīhi-yavau tapaś ca śraddhā satyam brahma-caryaṁ vidhiś ca.
-
sapta-prāṇāḥ prabhavanti tasmāt saptārciṣas samidhas sapta-homāḥ,
sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitās sapta sapta.
-
ataḥ samudrā girayaś ca sarve asmāt syandante sindhavas sarva-rūpāḥ,
atas ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antar-ātmā.
-
puruṣa evedaṁ viśvaṁ karma tapo brahma parāmṛtam,
etad yo veda nihitaṁ guhāyāṁ so'vidyā-granthiṁ vikiratīha, saumya.
Second Mundaka: Second Khanda
- āviḥ saṁnihitaṁ guhācaraṁ nāma mahat padam atraitat samarpitam,
ejat praṇan nimiṣac ca yad etat jānatha sad asad vareṇyam param
vijñānād
yad variṣṭham prajānām.
-
yad arcimad yad aṇubhyo'ṇu ca, yasmin lokā nihitā lokinas ca,
tad etad akṣaram brahma sa prāṇas tad u vāṅ manaḥ,
tad etat satyam, tad amṛtam, tad veddhavyam, saumya, viddhi.
- dhanur gṛhītvā aupaniṣadam mahāstraṁ śaraṁ hy upāsā-niśitaṁ saṁdadhīta,
āyamya tad-bhāvagatena cetasā lakṣyaṁ tad evākṣaraṁ, saumya viddhi.
-
praṇavo dhanuḥ, śaro hy ātmā, brahma tal lakṣyam ucyate,
apramattena veddhavyam, śaravat tanmayo bhavet.
- yasmin dyauḥ pṛthivī cāntarikṣam otam manaḥ saha prāṇaiś ca sarvaiḥ,
tam evaikaṁ jānatha ātmānam, anya vāco vimuñcatha, amṛtasyaiṣa setuḥ.
- arā iva ratha-nābhau saṁhatā yatra nāḍyaḥ sa eṣo'ntaś carate bahudhā jāyamānaḥ,
aum ity evaṁ dhyāyathātmānam, svasti vaḥ pārāya tamasaḥ parastāt.
- yaḥ sarvajñaḥ sarva-vid yasyaiṣa mahimā bhuvi,
divye brahma-pure hy eṣa vyomny ātmā pratiṣṭhitaḥ.
- mano-mayaḥ prāṇa-śarīra-netā pratiṣṭhito'nne hṛdayaṁ sannidhāya
tad vijñānena paripaśyanti dhīrāḥ ānanda-rūpam amṛtaṁ yad vibhāti.
- bhidyate hṛdaya-granthiś chidyante sarva-saṁśayāḥ,
kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare.
- hiraṇmaye pare kośe virajaṁ brahma niṣkaram
tac chubhraṁ jyotiṣāṁ jyotiḥ tad yad ātma-vido viduḥ.
- na tatra sūryo bhāti, na candra-tārakam, nemā vidyuto bhānti, kuto'yam agniḥ,
tam eva bhāntam anubhāti sarvam, tasya bhāsā sarvam, idaṁ vibhāti.
- brahmaivedam amṛtam purastād brahma, paścād brahma, dakṣinataś cottareṇa,
adhaścordhvaṁ ca prasṛtam brahmaivedaṁ viśvam idaṁ variṣṭham.
Scroll