A- A+

Commentary on the Mundaka Upanishad
by Swami Krishnananda


SANSKRIT VERSES

Chapter 1: Section 1

ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता ।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥ १॥

brahmā devānām prathamaḥ sambabhūva viśvasya kartā bhuvanasya goptā,
sa brahma-vidyāṁ sarva-vidyā-pratiṣṭhām arthavāya jyeṣṭha-putrāya prāha. || 1 ||

अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तं पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।
स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ २॥

artharvaṇe yām pravadeta brahmātharvā tām purovācāṅgire brahma-vidyām,
sa bhāradvājāya satyavāhāya prāha bhāradvājo'ngirase parāvarām. || 2 ||

शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ ।
कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३॥

śaunako ha vai mahāśālo'ṅgirasaṁ vidhivad upasannaḥ papraccha,
kasmin nu bhagavo vijñāte sarvam idaṁ vijñātam bhavati iti. || 3 ||

तस्मै स होवाच ।
द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४॥

tasami sa hovāca:
dve vidye veditavye iti ha sma yad brahmavido vadanti, parā caivāparā ca. || 4 ||

तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ।
अथ परा यया तदक्षरमधिगम्यते ॥ ५॥

tatrāparā ṛg-vedo yajur-vedaḥ sāma-vedo'tharva-vedaḥ
śikṣā kalpo vyākaraṇaṁ niruktaṁ chando jyotiṣam—iti.
atha parā yayā tad akṣaram adhigamyate. || 5 ||

यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् ।
नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६॥

yat tad adreśyam, agrāhyam, agotram, avarṇam, acakṣuḥ-śrotraṁ tad apāṇi-padām,
nityam vibhum sarva-gataṁ susūkṣmaṁ tad avyayam yad bhūta-yonim paripaśyanti dhīrāḥ. || 6 ||

यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति ।
यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्संभवतीह विश्वम् ॥ ७॥

yathorṇa-nābhiḥ sṛjate gṛhṇate ca, yathā pṛthivyām oṣadhayas sambhavanti,
yathā sataḥ puruṣāt keśalomāni tathākṣarāt sambhavatīha viśvam. || 7 ||

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।
अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८॥

tapasā cīyate brahma, tato'nnam abhijāyate,
annāt prāṇo manaḥ satyaṁ lokāḥ karmasu cāmṛtam. || 8 ||

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥ ९॥

yaḥ sarvajñaḥ sarva-vid yasya jñānamayaṁ tapaḥ;
tasmād etad brahma nāma-rūpam annaṁ ca jāyate. || 9 ||

Chapter 1: Section 2

तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि ।
तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १॥

tad etat satyam: mantreṣu karmāṇi kavayo yāny apaśyaṁs tāni tretāyāṁ bahudhā santatāni,
tāny ācaratha niyatam, satyakāmā, eṣa vaḥ panthāḥ sukṛtasya loke. || 1 ||

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।
तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत् ॥ २॥

yathā lelāyate hy arcis samiddhe havya-vāhane,
tad ājya-bhāgāv antareṇāhutiḥ pratipādayec. || 2 ||

यस्याग्निहोत्रमदर्शमपौर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जितं च ।
अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान् हिनस्ति ॥ ३॥

yasyāgnihotram adarśam apaurṇamāsam acāturmāsyam anāgrayaṇam atithivarjitaṁ ca,
ahutam avaiśvadevam avidhinā hutam ā-saptamāṁs tasya lokān hinasti. || 3 ||

काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४॥

kālī karalī ca mano-javā ca sulohitā yā ca sudhūmravarṇā,
sphuliṅginī viśva-rūpī ca devī lelāyamānā iti sapta-jiḥvāḥ. || 4 ||

एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् ।
तं नयन्त्येताः सूर्यस्य रश्मयो यत्र (तन्नयन्त्येताः) देवानां पतिरेकोऽधिवासः ॥ ५॥

eteṣu yaś carate bhrājamāneṣu yathā-kālaṁ cā hutayo hy ādadāyan,
taṁ nayanty etās sūryasya raśmayo yatra devānām patir eko'dhivāsaḥ. || 5 ||

एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।
प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६॥

ehy ehīti tam āhutayas suvarcasaḥ sūryasya raśmibhir yajamānaṁ vahanti,
priyāṁ vācam abhivadantyo'rcayantya, eṣa vaḥ puṇyas sukṛto brahma-lokaḥ. || 6 ||

प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ ७॥

plavā hy ete adṛḍhā yajña-rūpā aṣṭādaśoktam avaram yeṣu karmā:
etac chreyo ye'bhinandanti mūḍhāḥ jarā-mṛtyuṁ te punar evāpiyanti. || 7 ||

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः ।
जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८॥

avidyāyām antare vartamānāḥ svayaṁ dhīrāḥ paṇḍitam manyamānāḥ,
janghanyamānāḥ pariyanti mūḍhāḥ, andhenaiva nīyamānā yathāndhāḥ. || 8 ||

अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः ।
यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९॥

avidyāyām bahudhā vartamānā vayaṁ kṛtārthā ity abhi-manyanti bālāh:
yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāś cyavante. || 9 ||

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ १०॥

iṣṭapūrtam manyamānā variṣṭhaṁ nānyac chreyo vedayante pramūḍhāḥ,
nāksaya pṛṣṭhe te sukṛte'nubhūtvemaṁ lokaṁ hīnataraṁ vā viśanti. || 10 ||

तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः ।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११॥

tapaḥ śraddhe ye hy upavasanty araṇye śāntā vidvāṁso bhaikṣācaryāṁ carantaḥ,
sūrya-dvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hy avyayātmā. || 11 ||

परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२॥

parīkṣya lokān karmacitān brāhmaṇo nirvedam āyān nāsty akṛtah kṛtena, tad vijñānārthaṁ sa gurum evābhigacchet samit-pāṇiḥ śrotriyam brahma-niṣṭham. || 12 ||

तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३॥

tasmai sa vidvān upasannāya samyak praśānta-cittāya śamānvitāya, yenākṣaram puruṣaṁ veda satyam provāca tāṁ tattvato brahma-vidyam. || 13 ||