SANSKRIT VERSES
Chapter 2: Section 1
तदेतत्सत्यं यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ १॥ 
 tad etat satyam: yathā sudīptāt pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ,
              tathākṣarād vividhāḥ, saumya, bhāvāḥ prajāyante tatra caivāpi yanti. || 1 ||
दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ।
              अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥ २॥ 
 divyo hy amūrtaḥ puruṣah  sa bāhyābhyantaro hy ajaḥ,
              aprāṇo hy amanāḥ śubhro akṣarāt parataḥ paraḥ. || 2 ||
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
                    खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३॥ 
 etasmāj jāyate prāṇo  manaḥ sarvendriyāṇi ca,
              khaṁ vāyur jyotir āpaḥ pṛthivī viśvasya dhāriṇī. || 3 ||
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४॥ 
 agnir mūrdhā, cakṣuṣī  candra-sūryau, diśaḥ śrotre, vāg vivṛtāś ca vedāḥ,
              vāyuḥ prāṇo hṛdayaṁ viśvam, asaya padbhyām pṛthivī hy eṣa sarva-bhūtāntarātmā. || 4 ||
तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम् ।
पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात्संप्रसूताः ॥ ५॥ 
 tasmād agnis samidho  yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām,
              putmān retas siñcati yoṣitāyām bahvīḥ prajāḥ puruṣāt samprasūtāḥ. || 5 ||
तस्मादृचः साम यजूꣳषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६॥ 
 tasmād ṛcaḥ sāma yajūṁṣi  dīkṣā yajñaś ca sarve kratavo dakṣiṇāś ca,
              saṁvatsaraś ca yajamānaś ca lokāḥ somo yatra pavate yatra sūryaḥ. || 6 ||
तस्माच्च देवा बहुधा संप्रसूताः साध्या मनुष्याः पशवो वयाꣳसि ।
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७॥ 
 tasmāc ca devā bahudhā  samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṁsi,
              prāṇāpānau vrīhi-yavau tapaś ca śraddhā satyam brahma-caryaṁ vidhiś ca. || 7 ||
सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषः समिधः सप्त होमाः ।
सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८॥ 
 sapta-prāṇāḥ  prabhavanti tasmāt saptārciṣas samidhas sapta-homāḥ,
              sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitās sapta sapta. || 8 ||
अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९॥ 
 ataḥ samudrā girayaś  ca sarve asmāt syandante sindhavas sarva-rūpāḥ,
              atas ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antar-ātmā. || 9 ||
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
                      एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १०॥ 
 puruṣa evedaṁ viśvaṁ  karma tapo brahma parāmṛtam,
              etad yo veda nihitaṁ guhāyāṁ so'vidyā-granthiṁ vikiratīha, saumya. || 10 ||
Chapter 2: Section 2
आविः संनिहितं गुहाचरं नाम महत्पदमत्रैतत्समर्पितम् ।
एजत्प्राणन्निमिषच्च यदेतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥ १॥ 
āviḥ saṁnihitaṁ guhācaraṁ  nāma mahat padam atraitat samarpitam,
              ejat praṇan nimiṣac ca yad etat jānatha sad asad vareṇyam param 
              vijñānād 
              yad variṣṭham prajānām. || 1 ||
यदर्चिमद्यदणुभ्योऽणु च यस्मिँल्लोका निहिता लोकिनश्च ।
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः ।
तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २॥ 
 yad arcimad yad aṇubhyo'ṇu  ca, yasmin lokā nihitā lokinas ca,
              tad etad akṣaram brahma sa prāṇas tad u vāṅ manaḥ,
              tad etat satyam, tad amṛtam, tad veddhavyam, saumya, viddhi.  || 2 ||
धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं संधयीत ।
आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३॥ 
 dhanur gṛhītvā aupaniṣadam  mahāstraṁ śaraṁ hy upāsā-niśitaṁ saṁdadhīta,
              āyamya tad-bhāvagatena cetasā lakṣyaṁ tad evākṣaraṁ, saumya viddhi. || 3 ||
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
                 अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ४॥ 
 praṇavo dhanuḥ, śaro  hy ātmā, brahma tal lakṣyam ucyate,
              apramattena veddhavyam, śaravat tanmayo  bhavet.  || 4 ||
यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ५॥ 
 yasmin dyauḥ pṛthivī  cāntarikṣam otam manaḥ saha prāṇaiś ca sarvaiḥ,
              tam evaikaṁ jānatha ātmānam, anya vāco vimuñcatha, amṛtasyaiṣa setuḥ. || 5 ||
अरा इव रथनाभौ संहता यत्र नाड्यः  
स एषोऽन्तश्चरते बहुधा जायमानः ।
ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥ ६॥ 
 arā iva ratha-nābhau  saṁhatā yatra nāḍyaḥ sa eṣo'ntaś carate bahudhā jāyamānaḥ,
              aum ity evaṁ dhyāyathātmānam, svasti vaḥ pārāya tamasaḥ parastāt. || 6 ||
यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि ।
                  दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ ७॥  
 yaḥ sarvajñaḥ sarva-vid  yasyaiṣa mahimā bhuvi,
              divye brahma-pure hy eṣa vyomny ātmā pratiṣṭhitaḥ. || 7 ||
मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं संनिधाय ।
तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥ ८॥  
mano-mayaḥ prāṇa-śarīra-netā  pratiṣṭhito'nne hṛdayaṁ sannidhāya
              tad vijñānena paripaśyanti dhīrāḥ ānanda-rūpam amṛtaṁ yad vibhāti. || 8 ||
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
            क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ८॥ 
bhidyate hṛdaya-granthiś  chidyante sarva-saṁśayāḥ,
              kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare. || 9 ||
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
                तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ १०॥
hiraṇmaye pare kośe  virajaṁ brahma niṣkaram
              tac chubhraṁ jyotiṣāṁ jyotiḥ tad yad ātma-vido viduḥ. || 10 ||
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ११॥ 
na tatra sūryo bhāti,  na candra-tārakam, nemā vidyuto bhānti, kuto'yam agniḥ,
              tam eva bhāntam anubhāti sarvam, tasya bhāsā sarvam, idaṁ vibhāti. || 11 ||
ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण ।
                 अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ १२॥ 
brahmaivedam amṛtam  purastād brahma, paścād brahma, dakṣinataś cottareṇa,
              adhaścordhvaṁ ca prasṛtam brahmaivedaṁ viśvam idaṁ variṣṭham. || 12 ||

 Audios of this book
  Audios of this book PDF format of this book
  PDF format of this book EPUB format of this book
  EPUB format of this book