SANSKRIT VERSES
Second Mundaka: First Khanda
तदेतत्सत्यं यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ १॥
tad etat satyam: yathā sudīptāt pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ,
tathākṣarād vividhāḥ, saumya, bhāvāḥ prajāyante tatra caivāpi yanti. ( 1 )
दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥ २॥
divyo hy amūrtaḥ puruṣah sa bāhyābhyantaro hy ajaḥ,
aprāṇo hy amanāḥ śubhro akṣarāt parataḥ paraḥ. ( 2 )
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३॥
etasmāj jāyate prāṇo manaḥ sarvendriyāṇi ca,
khaṁ vāyur jyotir āpaḥ pṛthivī viśvasya dhāriṇī. ( 3 )
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः ।
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४॥
agnir mūrdhā, cakṣuṣī candra-sūryau, diśaḥ śrotre, vāg vivṛtāś ca vedāḥ,
vāyuḥ prāṇo hṛdayaṁ viśvam, asaya padbhyām pṛthivī hy eṣa sarva-bhūtāntarātmā. ( 4 )
तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम् ।
पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात्संप्रसूताः ॥ ५॥
tasmād agnis samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām,
putmān retas siñcati yoṣitāyām bahvīḥ prajāḥ puruṣāt samprasūtāḥ. ( 5 )
तस्मादृचः साम यजूꣳषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६॥
tasmād ṛcaḥ sāma yajūṁṣi dīkṣā yajñaś ca sarve kratavo dakṣiṇāś ca,
saṁvatsaraś ca yajamānaś ca lokāḥ somo yatra pavate yatra sūryaḥ. ( 6 )
तस्माच्च देवा बहुधा संप्रसूताः साध्या मनुष्याः पशवो वयाꣳसि ।
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७॥
tasmāc ca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṁsi,
prāṇāpānau vrīhi-yavau tapaś ca śraddhā satyam brahma-caryaṁ vidhiś ca. ( 7 )
सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषः समिधः सप्त होमाः ।
सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८॥
sapta-prāṇāḥ prabhavanti tasmāt saptārciṣas samidhas sapta-homāḥ,
sapta ime lokā yeṣu caranti prāṇā guhāśayā nihitās sapta sapta. ( 8 )
अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९॥
ataḥ samudrā girayaś ca sarve asmāt syandante sindhavas sarva-rūpāḥ,
atas ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antar-ātmā. ( 9 )
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १०॥
puruṣa evedaṁ viśvaṁ karma tapo brahma parāmṛtam,
etad yo veda nihitaṁ guhāyāṁ so'vidyā-granthiṁ vikiratīha, saumya. ( 10 )
Second Mundaka: Second Khanda
आविः संनिहितं गुहाचरं नाम महत्पदमत्रैतत्समर्पितम् ।
एजत्प्राणन्निमिषच्च यदेतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥ १॥
āviḥ saṁnihitaṁ guhācaraṁ nāma mahat padam atraitat samarpitam,
ejat praṇan nimiṣac ca yad etat jānatha sad asad vareṇyam param
vijñānād
yad variṣṭham prajānām. ( 1 )
यदर्चिमद्यदणुभ्योऽणु च यस्मिँल्लोका निहिता लोकिनश्च ।
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः ।
तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २॥
yad arcimad yad aṇubhyo'ṇu ca, yasmin lokā nihitā lokinas ca,
tad etad akṣaram brahma sa prāṇas tad u vāṅ manaḥ,
tad etat satyam, tad amṛtam, tad veddhavyam, saumya, viddhi. ( 2 )
धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं संधयीत ।
आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३॥
dhanur gṛhītvā aupaniṣadam mahāstraṁ śaraṁ hy upāsā-niśitaṁ saṁdadhīta,
āyamya tad-bhāvagatena cetasā lakṣyaṁ tad evākṣaraṁ, saumya viddhi. ( 3 )
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ४॥
praṇavo dhanuḥ, śaro hy ātmā, brahma tal lakṣyam ucyate,
apramattena veddhavyam, śaravat tanmayo bhavet. ( 4 )
यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ५॥
yasmin dyauḥ pṛthivī cāntarikṣam otam manaḥ saha prāṇaiś ca sarvaiḥ,
tam evaikaṁ jānatha ātmānam, anya vāco vimuñcatha, amṛtasyaiṣa setuḥ. ( 5 )
अरा इव रथनाभौ संहता यत्र नाड्यः
स एषोऽन्तश्चरते बहुधा जायमानः ।
ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥ ६॥
arā iva ratha-nābhau saṁhatā yatra nāḍyaḥ sa eṣo'ntaś carate bahudhā jāyamānaḥ,
aum ity evaṁ dhyāyathātmānam, svasti vaḥ pārāya tamasaḥ parastāt. ( 6 )
यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि ।
दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ ७॥
yaḥ sarvajñaḥ sarva-vid yasyaiṣa mahimā bhuvi,
divye brahma-pure hy eṣa vyomny ātmā pratiṣṭhitaḥ. ( 7 )
मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं संनिधाय ।
तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥ ८॥
mano-mayaḥ prāṇa-śarīra-netā pratiṣṭhito'nne hṛdayaṁ sannidhāya,
tad vijñānena paripaśyanti dhīrāḥ ānanda-rūpam amṛtaṁ yad vibhāti. ( 8 )
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ८॥
bhidyate hṛdaya-granthiś chidyante sarva-saṁśayāḥ,
kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare. ( 9 )
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ १०॥
hiraṇmaye pare kośe virajaṁ brahma niṣkaram,
tac chubhraṁ jyotiṣāṁ jyotiḥ tad yad ātma-vido viduḥ. ( 10 )
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ११॥
na tatra sūryo bhāti, na candra-tārakam, nemā vidyuto bhānti, kuto'yam agniḥ,
tam eva bhāntam anubhāti sarvam, tasya bhāsā sarvam, idaṁ vibhāti. ( 11 )
ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ १२॥
brahmaivedam amṛtam purastād brahma, paścād brahma, dakṣinataś cottareṇa,
adhaścordhvaṁ ca prasṛtam brahmaivedaṁ viśvam idaṁ variṣṭham. ( 12 )