SANSKRIT VERSES
Third Mundaka: First Khanda
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ १॥
dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣam pariṣasvajāte
tayor anyaḥ pippalaṁ svādv attyanaśnann anyo'bhicākaśīti. ( 1 )
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ २॥
samāne vṛkṣe puruṣo nimagno'nīśayā śocati muhyamānaḥ,
juṣṭam yadā paśyaty anyam īśam asya mahimānam iti, vīta-śokaḥ. ( 2 )
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ ३॥
yadā paśyaḥ paśyate rukma-varṇaṁ kartāram īśam puruṣam brahma-yonim,
tadā vidvān puṇya-pāpe vidhūya nirañjanaḥ paramaṁ sāmyam upaiti. ( 3 )
प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन् विद्वान् भवते नातिवादी ।
आत्मक्रीड आत्मरतिः क्रियावा
नेष ब्रह्मविदां वरिष्ठः ॥ ४॥
prāṇo hy eṣa yaḥ sarva-bhūtair vibhāti vijānan vidvān bhavate nātivādī,
ātma-krīḍa ātma-ratiḥ kriyāvān eṣa brahma-vidāṁ viriṣṭhah. ( 4 )
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५॥
satyena labhyas tapasā hy eṣa ātmā samyag-jñānena brahmacaryeṇa nityam,
antaḥ-śarīre jyotir-mayo hi śubhro yam paśyanti yatayaḥ kṣīṇadoṣāḥ. ( 5 )
सत्यमेव जयते नानृतं
सत्येन पन्था विततो देवयानः ।
येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम् ॥ ६॥
satyam eva jayate nānṛtam, satyena panthā vitato deva-yānaḥ,
yenākramanty ṛṣayo hy āpta-kāmā yatra tat satyasya paramaṁ nidhānam. ( 6 )
बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति ।
दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥ ७॥
bṛhac ca tad divyam acintya-rūpaṁ sūkṣmāc ca tat sūkṣma-taraṁ vibhāti,
dūrāt sudūre tad ihāntike ca paśyatsv ihaiva nihitam guhāyām. ( 7 )
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्व
स्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ८॥
na cakṣuṣā gṛhyate nāpi vācā nānyair devaiḥ tapasā karmaṇā vā,
jñāna-prasādena viśuddha-sattvas tatas tu taṁ pasyate niṣkalaṁ dhyāyamānaḥ. ( 8 )
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश ।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥ ९॥
eṣo'ṇur ātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṁviveśa,
āṇaiś cittaṁ sarvaṁ otam prajānām, yasmin viśuddhe vibhavaty eṣa ātmā. ( 9 )
यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् ।
तं तं लोकं जयते तांश्च कामा
स्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः ॥ १०॥
yam yaṁ lokam manasā saṁvibhātiviśuddha-sattvaḥ kāmayate yāṁś ca kāmān,
taṁ taṁ lokaṁ jāyate tāṁś ca kāmāṁs tasmād ātmajñaṁ hy arcayed bhūti-kāmaḥ. ( 10 )
Third Mundaka: Second Khanda
स वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् ।
उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १॥
sa vedaitat paramam brahma dhāma yatra viśvaṁ nihitam bhāti śubhram,
upāsate puruṣam ye hy akāmās te śukram etad ativartanti dhīrāḥ. ( 1 )
कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र ।
पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥ २॥
kāmān yaḥ kāmayate manyamānaḥ sa kāmabhir jāyate tatra tatra,
paryāpta-kāmasya kṛtātmanas tu ihaiva sarve pravilīyanti kāmāḥ. ( 2 )
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्य
स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३॥
nāyam ātmā pravacanena labhyo na medhayā, na bahunā śrutena,
yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṁ svām. ( 3 )
नायमात्मा बलहीनेन लभ्यो न च प्रमादात्तपसो वाप्यलिङ्गात् ।
एतैरुपायैर्यतते यस्तु विद्वास्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ४॥
nāyam ātmā bala-hīnena labhyo na ca pramādāt tapaso vāpy aliṅgāt,
etair upāyair yatate yas tu vidvāṁs tasyaiṣa ātmā viśate brahma-dhāma. ( 4 )
संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ।
ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ५॥
samprāpyainam ṛṣayo jñāna-tṛptāḥ kṛtātmāno vīta-rāgāḥ praśāntāḥ,
te sarvagaṁ sarvataḥ prāpya dhīrā yuktātmānas sarvam evāviśanti. ( 5 )
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ६॥
vedāntā-vijñāna-suniścitārthāḥ saṁnyāsa-yogād yatayaḥ śuddhasattvāḥ,
te brahma-lokeṣu parāntakāle parāṁṛtāḥ parimucyanti sarve. ( 6 )
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु ।
कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वे एकीभवन्ति ॥ ७॥
gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāś ca sarve prati-devatāsu,
karmāñi vijñānamayaś ca ātmā pare'vyaye sarve ekī-bhavanti. ( 7 )
यथा नद्यः स्यन्दमानाः समुदरऽस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८॥
yathā nadyas syandamānās samudre astam gacchanti nāma-rūpe vihāya,
tathā vidvān nāma-rūpād vimuktaḥ parāt-param puruṣam upaiti divyam. ( 8 )
स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति ।
तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९॥
sa yo ha vai tat paramam brahma veda brahmaiva bhavati,
nāsyābrahma-vit kule bhavati,
tarati śokaṁ tarati pāpmānaṁ guhā-granthibhyo vimukto'mṛto bhavati. ( 9 )
तदेतदृचाऽभ्युक्तम् ।
क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः ।
तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥ १०॥
tad etat ṛcābhyuktam:
kriyāvantas śrotriyā brahmaniṣṭhās svayaṁ juhvata ekaṛṣim śraddhayantaḥ,
teṣam evaitām brahma-vidyāṁ vadeta śirovrataṁ vidhivad yais tu cīrṇam. ( 10 )
तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते ।
नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११॥
tad etat satyam ṛṣir aṅgirāḥ purovāca, naitad a-cīrṇa-vrato'dhīte,
namaḥ parama-ṛṣibhyo namaḥ parma-rṣibhyaḥ. ( 11 )